|| पाणिनीयम् ||
Wednesday, 2 December 2015
२. पयस् - सकारान्त- नपुंसकलिङ्गी शब्दः |
|| शब्दरूपावलिः - भागः 2 ||
|| दश नपुंसकनामानि ||
ज्ञानं
दधि
पयो
वर्म धनुर्वारि जगत्तथा |
मधु नाम मनोहारि दशैतानि नपुंसके ||
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment