Saturday 26 December 2015

१०. मनोहारिन् – इन्नन्त- नपुंसकलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश नपुंसकनामानि || 


 ज्ञानं दधि पयो वर्म धनुर्वारि जगत्तथा | 

   मधु नाम मनोहारि दशैतानि नपुंसके    || 



Wednesday 23 December 2015

९. वर्मन् – अन्नन्त- नपुंसकलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश नपुंसकनामानि || 


 ज्ञानं दधि पयो वर्म धनुर्वारि जगत्तथा | 

   मधु नाम मनोहारि दशैतानि नपुंसके    || 



Tuesday 22 December 2015

८. दधि – इकारान्त- नपुंसकलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश नपुंसकनामानि || 


 ज्ञानं दधि पयो वर्म धनुर्वारि जगत्तथा | 

   मधु नाम मनोहारि दशैतानि नपुंसके    || 



Friday 11 December 2015

७. धनुष् – षकारान्त- नपुंसकलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश नपुंसकनामानि || 


 ज्ञानं दधि पयो वर्म धनुर्वारि जगत्तथा | 

   मधु नाम मनोहारि दशैतानि नपुंसके    || 



Thursday 10 December 2015

६. नामन् – अन्नन्त- नपुंसकलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश नपुंसकनामानि || 


 ज्ञानं दधि पयो वर्म धनुर्वारि जगत्तथा | 

   मधु नाम मनोहारि दशैतानि नपुंसके    || 



Wednesday 9 December 2015

५. मधु – उकारान्त- नपुंसकलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश नपुंसकनामानि || 


 ज्ञानं दधि पयो वर्म धनुर्वारि जगत्तथा | 

   मधु नाम मनोहारि दशैतानि नपुंसके    || 




Monday 7 December 2015

४. जगत् – तकारान्त- नपुंसकलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश नपुंसकनामानि || 


 ज्ञानं दधि पयो वर्म धनुर्वारि जगत्तथा | 

   मधु नाम मनोहारि दशैतानि नपुंसके    || 




Thursday 3 December 2015

३. वारि – इकारान्त- नपुंसकलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश नपुंसकनामानि || 


 ज्ञानं दधि पयो वर्म धनुर्वारि जगत्तथा | 

   मधु नाम मनोहारि दशैतानि नपुंसके    || 



Wednesday 2 December 2015

२. पयस् - सकारान्त- नपुंसकलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश नपुंसकनामानि || 


 ज्ञानं दधि पयो वर्म धनुर्वारि जगत्तथा | 

   मधु नाम मनोहारि दशैतानि नपुंसके    || 




Tuesday 1 December 2015

१. ज्ञान - अकारान्त-नपुंसकलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश नपुंसकनामानि || 


 ज्ञानं दधि पयो वर्म धनुर्वारि जगत्तथा | 

   मधु नाम मनोहारि दशैतानि नपुंसके    || 



Monday 23 November 2015

१०. शरद्  - दकारान्त-स्त्रीलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश स्त्रीषु नायिकाः || 


 रमा रुचिर्नदी धेनुर्वाग्धीः सरिदनन्तरम् | 

     क्षुत्प्रावृट् च शरच्चैव दशैताः स्त्रीषु नायिकाः || 



९. प्रावृष्  - षकारान्त-स्त्रीलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश स्त्रीषु नायिकाः || 


 रमा रुचिर्नदी धेनुर्वाग्धीः सरिदनन्तरम् | 

     क्षुत्प्रावृट् च शरच्चैव दशैताः स्त्रीषु नायिकाः || 



Thursday 19 November 2015

८.  क्षुध् - धकारान्त-स्त्रीलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश स्त्रीषु नायिकाः || 


 रमा रुचिर्नदी धेनुर्वाग्धीः सरिदनन्तरम् | 

     क्षुत्प्रावृट् च शरच्चैव दशैताः स्त्रीषु नायिकाः || 



७.  सरित् - तकारान्त-स्त्रीलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश स्त्रीषु नायिकाः || 


 रमा रुचिर्नदी धेनुर्वाग्धीः सरिदनन्तरम् | 

     क्षुत्प्रावृट् च शरच्चैव दशैताः स्त्रीषु नायिकाः || 




Wednesday 18 November 2015

६.  धी - ईकारान्त-स्त्रीलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश स्त्रीषु नायिकाः || 


 रमा रुचिर्नदी धेनुर्वाग्धीः सरिदनन्तरम् | 

     क्षुत्प्रावृट् च शरच्चैव दशैताः स्त्रीषु नायिकाः || 




Monday 9 November 2015

५.  वाच् - चकारान्त-स्त्रीलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश स्त्रीषु नायिकाः || 

 



Sunday 8 November 2015

४.  धेनु - उकारान्त-स्त्रीलिङ्गी शब्दः | 


|| शब्दरूपावलिः  - भागः 2 ||


|| दश स्त्रीषु नायिकाः || 

 




Friday 6 November 2015

३.  नदी - ईकारान्त-स्त्रीलिङ्गी शब्दः | 

|| शब्दरूपावलिः  - भागः 2 ||


|| दश स्त्रीषु नायिकाः || 

 



Wednesday 4 November 2015

२.  रुचि - इकारान्त-स्त्रीलिङ्गी शब्दः | 


|| शब्दरूपावलिः  - भागः 2 ||


|| दश स्त्रीषु नायिकाः || 

 


Tuesday 3 November 2015

Thursday 3 September 2015

शब्दरूपावलिः | - भागः १ ||

|| अथ शब्दरूपावलिः || 

|| भागः १  ||

दश पुंसि नायकाः | 


रामो हरिः करी भूभृद् भानुः कर्ता च चन्द्रमाः |
       तस्थिवान् भगवानात्मा दशैते पुंसि नायकाः || १ || 

१.  अदन्तः 'राम' शब्दः |
२.  इदन्तः 'हरि' शब्दः | 
३. उदन्तः 'भानु' शब्दः | 
४. ऋदन्तः 'कर्तृ ; शब्दः |
५. अन्नन्तः 'आत्मन्' शब्दः | 
६. इन्नन्तः 'करिन्' शब्दः | 
७. तकारान्तः 'भूभृत्' शब्दः | 
८. वत्-प्रत्ययान्तः 'भगवत्' शब्दः | 
९. वस्-प्रत्ययान्तः 'तस्थिवस्' शब्दः | 
१०. सकारान्तः 'चन्द्रमस् ' शब्दः |   


१.  अदन्तः 'राम' शब्दः |


एकवचनम्द्विवचनम्बहुवचनम्विभक्तिः
रामःरामौरामाःप्रथमा
रामम्रामौरामान्द्वितीया
रामेणरामाभ्याम्रामैःतृतीया
रामायरामाभ्याम्रामेभ्यःचतुर्थी
रामात्रामाभ्याम्रामेभ्यःपञ्चमी
रामस्यरामयोःरामाणाम्षष्ठी
रामेरामयोःरामेषुसप्तमी
रामरामौरामाःसम्बोधनम्

२.  इदन्तः 'हरि' शब्दः | 



एकवचनम्द्विवचनम्बहुवचनम्विभक्तिः
हरिःहरीहरयःप्रथमा
हरेहरीहरयःद्वितीया
हरिम्हरीहरीन्तृतीया
हरिणाहरिभ्याम्हरिभिःचतुर्थी
हरयेहरिभ्याम्हरिभ्यःपञ्चमी
हरेःहरिभ्याम्हरिभ्यःषष्ठी
हरेःहर्योःहरीणाम्सप्तमी
हरौहर्योःहरिषुसम्बोधनम्

३. उदन्तः 'भानु' शब्दः | 


एकवचनम्द्विवचनम्बहुवचनम्विभक्तिः
भानुःभानूभानवःप्रथमा
भानुम्भानूभानून्द्वितीया
भानुनाभानुभ्याम्भानुभिःतृतीया
भानवेभानुभ्याम्भानुभ्यःचतुर्थी
भानोःभानुभ्याम्भानुभ्यःपञ्चमी
भानोःभान्वोःभानूनाम्षष्ठी
भानौभान्वोःभानुषुसप्तमी
भानोभानूभानवःसम्बोधनम्

४. ऋदन्तः 'कर्तृ ; शब्दः |


एकवचनम्द्विवचनम्बहुवचनम्विभक्तिः
कर्ताकर्तारौकर्तारःप्रथमा
कर्तारम्कर्तारौकर्तॄन्द्वितीया
कर्त्राकर्तृभ्याम्कर्तृभिःतृतीया
कर्त्रेकर्तृभ्याम्कर्तृभ्यःचतुर्थी
कर्तुःकर्तृभ्याम्कर्तृभ्यःपञ्चमी
कर्तुःकर्त्रोःकर्तॄणाम्षष्ठी
कर्तरिकर्त्रोःकर्तृषुसप्तमी
कर्तःकर्तारौकर्तारःसम्बोधनम्

५. अन्नन्तः 'आत्मन्' शब्दः | 


एकवचनम्द्विवचनम्बहुवचनम्विभक्तिः
आत्माआत्मानौआत्मानःप्रथमा
आत्मानम्आत्मानौआत्मनःद्वितीया
आत्मनाआत्मभ्याम्आत्मभिःतृतीया
आत्मनेआत्मभ्याम्आत्मभ्यःचतुर्थी
आत्मनःआत्मभ्याम्आत्मभ्यःपञ्चमी
आत्मनःआत्मनोःआत्मनाम्षष्ठी
आत्मनिआत्मनोःआत्मसुसप्तमी
आत्मन्आत्मानौआत्मानःसम्बोधनम्

६. इन्नन्तः 'करिन्' शब्दः | 


एकवचनम्द्विवचनम्बहुवचनम्विभक्तिः
करीकरिणौकरिणःप्रथमा
करिणम्करिणौकरिणःद्वितीया
करिणाकरिभ्याम्करिभिःतृतीया
करिणेकरिभ्याम्करिभ्यःचतुर्थी
करिणःकरिभ्याम्करिभ्यःपञ्चमी
करिणःकरिणोःकरिणाम्षष्ठी
करिणिकरिणोःकरिषुसप्तमी
करिन्करिणौकरिणःसम्बोधनम्


७. तकारान्तः 'भूभृत्' शब्दः | 


एकवचनम्द्विवचनम्बहुवचनम्विभक्तिः
भूभृत्भूभृदौभूभृदःप्रथमा
भूभृदम्भूभृदौभूभृदःद्वितीया
भूभृदाभूभृद्भ्याम्भूभृद्भिःतृतीया
भूभृदेभूभृद्भ्याम्भूभृद्भ्यःचतुर्थी
भूभृदःभूभृद्भ्याम्भूभृद्भ्यःपञ्चमी
भूभृदःभूभृदोःभूभृदाम्षष्ठी
भूभृदिभूभृदोःभूभृत्सुसप्तमी
भूभृत्भूभृदौभूभृदःसम्बोधनम्


८. वत्-प्रत्ययान्तः 'भगवत्' शब्दः | 


एकवचनम्द्विवचनम्बहुवचनम्विभक्तिः
भगवान्भगवन्तौभगवन्तःप्रथमा
भगवन्तम्भगवन्तौभगवतःद्वितीया
भगवताभगवद्भ्याम्भगवद्भिःतृतीया
भगवतेभगवद्भ्याम्भगवद्भ्यःचतुर्थी
भगवतःभगवद्भ्याम्भगवद्भ्यःपञ्चमी
भगवतःभगवतोःभगवताम्षष्ठी
भगवतिभगवतोःभगवत्सुसप्तमी
भगवन्भगवन्तौभगवन्तःसम्बोधनम्


९. वस्-प्रत्ययान्तः 'तस्थिवस्' शब्दः | 


एकवचनम्द्विवचनम्बहुवचनम्विभक्तिः
तस्थिवान्तस्थिवांसौतस्थिवांसःप्रथमा
तस्थिवांसम्तस्थिवांसौतस्थुषःद्वितीया
तस्थुषातस्थिवद्भ्याम्तस्थिवद्भिःतृतीया
तस्थुषेतस्थिवद्भ्याम्तस्थिवद्भ्यःचतुर्थी
तस्थुषःतस्थिवद्भ्याम्तस्थिवद्भ्यःपञ्चमी
तस्थुषःतस्थुषोःतस्थुषाम्षष्ठी
तस्थुषितस्थुषोःतस्थिवत्सुसप्तमी
तस्थिवन्तस्थिवांसौतस्थिवांसःसम्बोधनम्

१०. सकारान्तः 'चन्द्रमस् ' शब्दः | 


एकवचनम्द्विवचनम्बहुवचनम्विभक्तिः
चन्द्रमाःचन्द्रमसौचन्द्रमसःप्रथमा
चन्द्रमसम्चन्द्रमसौचन्द्रमसःद्वितीया
चन्द्रमसाचन्द्रमोभ्याम्चन्द्रमोभिःतृतीया
चन्द्रमसेचन्द्रमोभ्याम्चन्द्रमोभ्यःचतुर्थी
चन्द्रमसःचन्द्रमोभ्याम्चन्द्रमोभ्यःपञ्चमी
चन्द्रमसःचन्द्रमसोःचन्द्रमसाम्षष्ठी
चन्द्रमसिचन्द्रमसोःचन्द्रमःसुसप्तमी
चन्द्रमःचन्द्रमसौचन्द्रमसःसम्बोधनम्